Declension table of śāśvata

Deva

NeuterSingularDualPlural
Nominativeśāśvatam śāśvate śāśvatāni
Vocativeśāśvata śāśvate śāśvatāni
Accusativeśāśvatam śāśvate śāśvatāni
Instrumentalśāśvatena śāśvatābhyām śāśvataiḥ
Dativeśāśvatāya śāśvatābhyām śāśvatebhyaḥ
Ablativeśāśvatāt śāśvatābhyām śāśvatebhyaḥ
Genitiveśāśvatasya śāśvatayoḥ śāśvatānām
Locativeśāśvate śāśvatayoḥ śāśvateṣu

Compound śāśvata -

Adverb -śāśvatam -śāśvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria