Declension table of ?śāśakarṇi

Deva

MasculineSingularDualPlural
Nominativeśāśakarṇiḥ śāśakarṇī śāśakarṇayaḥ
Vocativeśāśakarṇe śāśakarṇī śāśakarṇayaḥ
Accusativeśāśakarṇim śāśakarṇī śāśakarṇīn
Instrumentalśāśakarṇinā śāśakarṇibhyām śāśakarṇibhiḥ
Dativeśāśakarṇaye śāśakarṇibhyām śāśakarṇibhyaḥ
Ablativeśāśakarṇeḥ śāśakarṇibhyām śāśakarṇibhyaḥ
Genitiveśāśakarṇeḥ śāśakarṇyoḥ śāśakarṇīnām
Locativeśāśakarṇau śāśakarṇyoḥ śāśakarṇiṣu

Compound śāśakarṇi -

Adverb -śāśakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria