Declension table of ?śāśaka

Deva

NeuterSingularDualPlural
Nominativeśāśakam śāśake śāśakāni
Vocativeśāśaka śāśake śāśakāni
Accusativeśāśakam śāśake śāśakāni
Instrumentalśāśakena śāśakābhyām śāśakaiḥ
Dativeśāśakāya śāśakābhyām śāśakebhyaḥ
Ablativeśāśakāt śāśakābhyām śāśakebhyaḥ
Genitiveśāśakasya śāśakayoḥ śāśakānām
Locativeśāśake śāśakayoḥ śāśakeṣu

Compound śāśaka -

Adverb -śāśakam -śāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria