Declension table of ?śāśaka

Deva

MasculineSingularDualPlural
Nominativeśāśakaḥ śāśakau śāśakāḥ
Vocativeśāśaka śāśakau śāśakāḥ
Accusativeśāśakam śāśakau śāśakān
Instrumentalśāśakena śāśakābhyām śāśakaiḥ śāśakebhiḥ
Dativeśāśakāya śāśakābhyām śāśakebhyaḥ
Ablativeśāśakāt śāśakābhyām śāśakebhyaḥ
Genitiveśāśakasya śāśakayoḥ śāśakānām
Locativeśāśake śāśakayoḥ śāśakeṣu

Compound śāśaka -

Adverb -śāśakam -śāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria