Declension table of ?śāśabindu

Deva

MasculineSingularDualPlural
Nominativeśāśabinduḥ śāśabindū śāśabindavaḥ
Vocativeśāśabindo śāśabindū śāśabindavaḥ
Accusativeśāśabindum śāśabindū śāśabindūn
Instrumentalśāśabindunā śāśabindubhyām śāśabindubhiḥ
Dativeśāśabindave śāśabindubhyām śāśabindubhyaḥ
Ablativeśāśabindoḥ śāśabindubhyām śāśabindubhyaḥ
Genitiveśāśabindoḥ śāśabindvoḥ śāśabindūnām
Locativeśāśabindau śāśabindvoḥ śāśabinduṣu

Compound śāśabindu -

Adverb -śāśabindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria