Declension table of ?śāśādanaka

Deva

NeuterSingularDualPlural
Nominativeśāśādanakam śāśādanake śāśādanakāni
Vocativeśāśādanaka śāśādanake śāśādanakāni
Accusativeśāśādanakam śāśādanake śāśādanakāni
Instrumentalśāśādanakena śāśādanakābhyām śāśādanakaiḥ
Dativeśāśādanakāya śāśādanakābhyām śāśādanakebhyaḥ
Ablativeśāśādanakāt śāśādanakābhyām śāśādanakebhyaḥ
Genitiveśāśādanakasya śāśādanakayoḥ śāśādanakānām
Locativeśāśādanake śāśādanakayoḥ śāśādanakeṣu

Compound śāśādanaka -

Adverb -śāśādanakam -śāśādanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria