Declension table of ?śāśādanaka

Deva

MasculineSingularDualPlural
Nominativeśāśādanakaḥ śāśādanakau śāśādanakāḥ
Vocativeśāśādanaka śāśādanakau śāśādanakāḥ
Accusativeśāśādanakam śāśādanakau śāśādanakān
Instrumentalśāśādanakena śāśādanakābhyām śāśādanakaiḥ śāśādanakebhiḥ
Dativeśāśādanakāya śāśādanakābhyām śāśādanakebhyaḥ
Ablativeśāśādanakāt śāśādanakābhyām śāśādanakebhyaḥ
Genitiveśāśādanakasya śāśādanakayoḥ śāśādanakānām
Locativeśāśādanake śāśādanakayoḥ śāśādanakeṣu

Compound śāśādanaka -

Adverb -śāśādanakam -śāśādanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria