Declension table of ?śāśa

Deva

MasculineSingularDualPlural
Nominativeśāśaḥ śāśau śāśāḥ
Vocativeśāśa śāśau śāśāḥ
Accusativeśāśam śāśau śāśān
Instrumentalśāśena śāśābhyām śāśaiḥ śāśebhiḥ
Dativeśāśāya śāśābhyām śāśebhyaḥ
Ablativeśāśāt śāśābhyām śāśebhyaḥ
Genitiveśāśasya śāśayoḥ śāśānām
Locativeśāśe śāśayoḥ śāśeṣu

Compound śāśa -

Adverb -śāśam -śāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria