Declension table of ?śāyayitavya

Deva

MasculineSingularDualPlural
Nominativeśāyayitavyaḥ śāyayitavyau śāyayitavyāḥ
Vocativeśāyayitavya śāyayitavyau śāyayitavyāḥ
Accusativeśāyayitavyam śāyayitavyau śāyayitavyān
Instrumentalśāyayitavyena śāyayitavyābhyām śāyayitavyaiḥ śāyayitavyebhiḥ
Dativeśāyayitavyāya śāyayitavyābhyām śāyayitavyebhyaḥ
Ablativeśāyayitavyāt śāyayitavyābhyām śāyayitavyebhyaḥ
Genitiveśāyayitavyasya śāyayitavyayoḥ śāyayitavyānām
Locativeśāyayitavye śāyayitavyayoḥ śāyayitavyeṣu

Compound śāyayitavya -

Adverb -śāyayitavyam -śāyayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria