Declension table of ?śāyana

Deva

NeuterSingularDualPlural
Nominativeśāyanam śāyane śāyanāni
Vocativeśāyana śāyane śāyanāni
Accusativeśāyanam śāyane śāyanāni
Instrumentalśāyanena śāyanābhyām śāyanaiḥ
Dativeśāyanāya śāyanābhyām śāyanebhyaḥ
Ablativeśāyanāt śāyanābhyām śāyanebhyaḥ
Genitiveśāyanasya śāyanayoḥ śāyanānām
Locativeśāyane śāyanayoḥ śāyaneṣu

Compound śāyana -

Adverb -śāyanam -śāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria