Declension table of śāyaka

Deva

NeuterSingularDualPlural
Nominativeśāyakam śāyake śāyakāni
Vocativeśāyaka śāyake śāyakāni
Accusativeśāyakam śāyake śāyakāni
Instrumentalśāyakena śāyakābhyām śāyakaiḥ
Dativeśāyakāya śāyakābhyām śāyakebhyaḥ
Ablativeśāyakāt śāyakābhyām śāyakebhyaḥ
Genitiveśāyakasya śāyakayoḥ śāyakānām
Locativeśāyake śāyakayoḥ śāyakeṣu

Compound śāyaka -

Adverb -śāyakam -śāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria