Declension table of śāyaka

Deva

MasculineSingularDualPlural
Nominativeśāyakaḥ śāyakau śāyakāḥ
Vocativeśāyaka śāyakau śāyakāḥ
Accusativeśāyakam śāyakau śāyakān
Instrumentalśāyakena śāyakābhyām śāyakaiḥ śāyakebhiḥ
Dativeśāyakāya śāyakābhyām śāyakebhyaḥ
Ablativeśāyakāt śāyakābhyām śāyakebhyaḥ
Genitiveśāyakasya śāyakayoḥ śāyakānām
Locativeśāyake śāyakayoḥ śāyakeṣu

Compound śāyaka -

Adverb -śāyakam -śāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria