Declension table of ?śāyaṇḍāyanabhaktā

Deva

FeminineSingularDualPlural
Nominativeśāyaṇḍāyanabhaktā śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāḥ
Vocativeśāyaṇḍāyanabhakte śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāḥ
Accusativeśāyaṇḍāyanabhaktām śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāḥ
Instrumentalśāyaṇḍāyanabhaktayā śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktābhiḥ
Dativeśāyaṇḍāyanabhaktāyai śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktābhyaḥ
Ablativeśāyaṇḍāyanabhaktāyāḥ śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktābhyaḥ
Genitiveśāyaṇḍāyanabhaktāyāḥ śāyaṇḍāyanabhaktayoḥ śāyaṇḍāyanabhaktānām
Locativeśāyaṇḍāyanabhaktāyām śāyaṇḍāyanabhaktayoḥ śāyaṇḍāyanabhaktāsu

Adverb -śāyaṇḍāyanabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria