Declension table of ?śāyaṇḍāyanabhakta

Deva

NeuterSingularDualPlural
Nominativeśāyaṇḍāyanabhaktam śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāni
Vocativeśāyaṇḍāyanabhakta śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāni
Accusativeśāyaṇḍāyanabhaktam śāyaṇḍāyanabhakte śāyaṇḍāyanabhaktāni
Instrumentalśāyaṇḍāyanabhaktena śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktaiḥ
Dativeśāyaṇḍāyanabhaktāya śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktebhyaḥ
Ablativeśāyaṇḍāyanabhaktāt śāyaṇḍāyanabhaktābhyām śāyaṇḍāyanabhaktebhyaḥ
Genitiveśāyaṇḍāyanabhaktasya śāyaṇḍāyanabhaktayoḥ śāyaṇḍāyanabhaktānām
Locativeśāyaṇḍāyanabhakte śāyaṇḍāyanabhaktayoḥ śāyaṇḍāyanabhakteṣu

Compound śāyaṇḍāyanabhakta -

Adverb -śāyaṇḍāyanabhaktam -śāyaṇḍāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria