Declension table of ?śāyaṇḍāyana

Deva

MasculineSingularDualPlural
Nominativeśāyaṇḍāyanaḥ śāyaṇḍāyanau śāyaṇḍāyanāḥ
Vocativeśāyaṇḍāyana śāyaṇḍāyanau śāyaṇḍāyanāḥ
Accusativeśāyaṇḍāyanam śāyaṇḍāyanau śāyaṇḍāyanān
Instrumentalśāyaṇḍāyanena śāyaṇḍāyanābhyām śāyaṇḍāyanaiḥ śāyaṇḍāyanebhiḥ
Dativeśāyaṇḍāyanāya śāyaṇḍāyanābhyām śāyaṇḍāyanebhyaḥ
Ablativeśāyaṇḍāyanāt śāyaṇḍāyanābhyām śāyaṇḍāyanebhyaḥ
Genitiveśāyaṇḍāyanasya śāyaṇḍāyanayoḥ śāyaṇḍāyanānām
Locativeśāyaṇḍāyane śāyaṇḍāyanayoḥ śāyaṇḍāyaneṣu

Compound śāyaṇḍāyana -

Adverb -śāyaṇḍāyanam -śāyaṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria