Declension table of ?śāvasāyana

Deva

MasculineSingularDualPlural
Nominativeśāvasāyanaḥ śāvasāyanau śāvasāyanāḥ
Vocativeśāvasāyana śāvasāyanau śāvasāyanāḥ
Accusativeśāvasāyanam śāvasāyanau śāvasāyanān
Instrumentalśāvasāyanena śāvasāyanābhyām śāvasāyanaiḥ śāvasāyanebhiḥ
Dativeśāvasāyanāya śāvasāyanābhyām śāvasāyanebhyaḥ
Ablativeśāvasāyanāt śāvasāyanābhyām śāvasāyanebhyaḥ
Genitiveśāvasāyanasya śāvasāyanayoḥ śāvasāyanānām
Locativeśāvasāyane śāvasāyanayoḥ śāvasāyaneṣu

Compound śāvasāyana -

Adverb -śāvasāyanam -śāvasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria