Declension table of ?śāvāsauca

Deva

NeuterSingularDualPlural
Nominativeśāvāsaucam śāvāsauce śāvāsaucāni
Vocativeśāvāsauca śāvāsauce śāvāsaucāni
Accusativeśāvāsaucam śāvāsauce śāvāsaucāni
Instrumentalśāvāsaucena śāvāsaucābhyām śāvāsaucaiḥ
Dativeśāvāsaucāya śāvāsaucābhyām śāvāsaucebhyaḥ
Ablativeśāvāsaucāt śāvāsaucābhyām śāvāsaucebhyaḥ
Genitiveśāvāsaucasya śāvāsaucayoḥ śāvāsaucānām
Locativeśāvāsauce śāvāsaucayoḥ śāvāsauceṣu

Compound śāvāsauca -

Adverb -śāvāsaucam -śāvāsaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria