Declension table of ?śātruntapīya

Deva

MasculineSingularDualPlural
Nominativeśātruntapīyaḥ śātruntapīyau śātruntapīyāḥ
Vocativeśātruntapīya śātruntapīyau śātruntapīyāḥ
Accusativeśātruntapīyam śātruntapīyau śātruntapīyān
Instrumentalśātruntapīyena śātruntapīyābhyām śātruntapīyaiḥ śātruntapīyebhiḥ
Dativeśātruntapīyāya śātruntapīyābhyām śātruntapīyebhyaḥ
Ablativeśātruntapīyāt śātruntapīyābhyām śātruntapīyebhyaḥ
Genitiveśātruntapīyasya śātruntapīyayoḥ śātruntapīyānām
Locativeśātruntapīye śātruntapīyayoḥ śātruntapīyeṣu

Compound śātruntapīya -

Adverb -śātruntapīyam -śātruntapīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria