Declension table of ?śātraveṅgita

Deva

NeuterSingularDualPlural
Nominativeśātraveṅgitam śātraveṅgite śātraveṅgitāni
Vocativeśātraveṅgita śātraveṅgite śātraveṅgitāni
Accusativeśātraveṅgitam śātraveṅgite śātraveṅgitāni
Instrumentalśātraveṅgitena śātraveṅgitābhyām śātraveṅgitaiḥ
Dativeśātraveṅgitāya śātraveṅgitābhyām śātraveṅgitebhyaḥ
Ablativeśātraveṅgitāt śātraveṅgitābhyām śātraveṅgitebhyaḥ
Genitiveśātraveṅgitasya śātraveṅgitayoḥ śātraveṅgitānām
Locativeśātraveṅgite śātraveṅgitayoḥ śātraveṅgiteṣu

Compound śātraveṅgita -

Adverb -śātraveṅgitam -śātraveṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria