Declension table of śātrava

Deva

MasculineSingularDualPlural
Nominativeśātravaḥ śātravau śātravāḥ
Vocativeśātrava śātravau śātravāḥ
Accusativeśātravam śātravau śātravān
Instrumentalśātraveṇa śātravābhyām śātravaiḥ śātravebhiḥ
Dativeśātravāya śātravābhyām śātravebhyaḥ
Ablativeśātravāt śātravābhyām śātravebhyaḥ
Genitiveśātravasya śātravayoḥ śātravāṇām
Locativeśātrave śātravayoḥ śātraveṣu

Compound śātrava -

Adverb -śātravam -śātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria