Declension table of śātodaratva

Deva

NeuterSingularDualPlural
Nominativeśātodaratvam śātodaratve śātodaratvāni
Vocativeśātodaratva śātodaratve śātodaratvāni
Accusativeśātodaratvam śātodaratve śātodaratvāni
Instrumentalśātodaratvena śātodaratvābhyām śātodaratvaiḥ
Dativeśātodaratvāya śātodaratvābhyām śātodaratvebhyaḥ
Ablativeśātodaratvāt śātodaratvābhyām śātodaratvebhyaḥ
Genitiveśātodaratvasya śātodaratvayoḥ śātodaratvānām
Locativeśātodaratve śātodaratvayoḥ śātodaratveṣu

Compound śātodaratva -

Adverb -śātodaratvam -śātodaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria