Declension table of śātodara

Deva

NeuterSingularDualPlural
Nominativeśātodaram śātodare śātodarāṇi
Vocativeśātodara śātodare śātodarāṇi
Accusativeśātodaram śātodare śātodarāṇi
Instrumentalśātodareṇa śātodarābhyām śātodaraiḥ
Dativeśātodarāya śātodarābhyām śātodarebhyaḥ
Ablativeśātodarāt śātodarābhyām śātodarebhyaḥ
Genitiveśātodarasya śātodarayoḥ śātodarāṇām
Locativeśātodare śātodarayoḥ śātodareṣu

Compound śātodara -

Adverb -śātodaram -śātodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria