Declension table of ?śātitā

Deva

FeminineSingularDualPlural
Nominativeśātitā śātite śātitāḥ
Vocativeśātite śātite śātitāḥ
Accusativeśātitām śātite śātitāḥ
Instrumentalśātitayā śātitābhyām śātitābhiḥ
Dativeśātitāyai śātitābhyām śātitābhyaḥ
Ablativeśātitāyāḥ śātitābhyām śātitābhyaḥ
Genitiveśātitāyāḥ śātitayoḥ śātitānām
Locativeśātitāyām śātitayoḥ śātitāsu

Adverb -śātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria