Declension table of ?śātita

Deva

NeuterSingularDualPlural
Nominativeśātitam śātite śātitāni
Vocativeśātita śātite śātitāni
Accusativeśātitam śātite śātitāni
Instrumentalśātitena śātitābhyām śātitaiḥ
Dativeśātitāya śātitābhyām śātitebhyaḥ
Ablativeśātitāt śātitābhyām śātitebhyaḥ
Genitiveśātitasya śātitayoḥ śātitānām
Locativeśātite śātitayoḥ śātiteṣu

Compound śātita -

Adverb -śātitam -śātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria