Declension table of ?śātaśikha

Deva

MasculineSingularDualPlural
Nominativeśātaśikhaḥ śātaśikhau śātaśikhāḥ
Vocativeśātaśikha śātaśikhau śātaśikhāḥ
Accusativeśātaśikham śātaśikhau śātaśikhān
Instrumentalśātaśikhena śātaśikhābhyām śātaśikhaiḥ śātaśikhebhiḥ
Dativeśātaśikhāya śātaśikhābhyām śātaśikhebhyaḥ
Ablativeśātaśikhāt śātaśikhābhyām śātaśikhebhyaḥ
Genitiveśātaśikhasya śātaśikhayoḥ śātaśikhānām
Locativeśātaśikhe śātaśikhayoḥ śātaśikheṣu

Compound śātaśikha -

Adverb -śātaśikham -śātaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria