Declension table of ?śātaśṛṅgin

Deva

MasculineSingularDualPlural
Nominativeśātaśṛṅgī śātaśṛṅgiṇau śātaśṛṅgiṇaḥ
Vocativeśātaśṛṅgin śātaśṛṅgiṇau śātaśṛṅgiṇaḥ
Accusativeśātaśṛṅgiṇam śātaśṛṅgiṇau śātaśṛṅgiṇaḥ
Instrumentalśātaśṛṅgiṇā śātaśṛṅgibhyām śātaśṛṅgibhiḥ
Dativeśātaśṛṅgiṇe śātaśṛṅgibhyām śātaśṛṅgibhyaḥ
Ablativeśātaśṛṅgiṇaḥ śātaśṛṅgibhyām śātaśṛṅgibhyaḥ
Genitiveśātaśṛṅgiṇaḥ śātaśṛṅgiṇoḥ śātaśṛṅgiṇām
Locativeśātaśṛṅgiṇi śātaśṛṅgiṇoḥ śātaśṛṅgiṣu

Compound śātaśṛṅgi -

Adverb -śātaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria