Declension table of ?śātavāhana

Deva

MasculineSingularDualPlural
Nominativeśātavāhanaḥ śātavāhanau śātavāhanāḥ
Vocativeśātavāhana śātavāhanau śātavāhanāḥ
Accusativeśātavāhanam śātavāhanau śātavāhanān
Instrumentalśātavāhanena śātavāhanābhyām śātavāhanaiḥ śātavāhanebhiḥ
Dativeśātavāhanāya śātavāhanābhyām śātavāhanebhyaḥ
Ablativeśātavāhanāt śātavāhanābhyām śātavāhanebhyaḥ
Genitiveśātavāhanasya śātavāhanayoḥ śātavāhanānām
Locativeśātavāhane śātavāhanayoḥ śātavāhaneṣu

Compound śātavāhana -

Adverb -śātavāhanam -śātavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria