Declension table of ?śātaputraka

Deva

NeuterSingularDualPlural
Nominativeśātaputrakam śātaputrake śātaputrakāṇi
Vocativeśātaputraka śātaputrake śātaputrakāṇi
Accusativeśātaputrakam śātaputrake śātaputrakāṇi
Instrumentalśātaputrakeṇa śātaputrakābhyām śātaputrakaiḥ
Dativeśātaputrakāya śātaputrakābhyām śātaputrakebhyaḥ
Ablativeśātaputrakāt śātaputrakābhyām śātaputrakebhyaḥ
Genitiveśātaputrakasya śātaputrakayoḥ śātaputrakāṇām
Locativeśātaputrake śātaputrakayoḥ śātaputrakeṣu

Compound śātaputraka -

Adverb -śātaputrakam -śātaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria