Declension table of ?śātapattrakī

Deva

FeminineSingularDualPlural
Nominativeśātapattrakī śātapattrakyau śātapattrakyaḥ
Vocativeśātapattraki śātapattrakyau śātapattrakyaḥ
Accusativeśātapattrakīm śātapattrakyau śātapattrakīḥ
Instrumentalśātapattrakyā śātapattrakībhyām śātapattrakībhiḥ
Dativeśātapattrakyai śātapattrakībhyām śātapattrakībhyaḥ
Ablativeśātapattrakyāḥ śātapattrakībhyām śātapattrakībhyaḥ
Genitiveśātapattrakyāḥ śātapattrakyoḥ śātapattrakīṇām
Locativeśātapattrakyām śātapattrakyoḥ śātapattrakīṣu

Compound śātapattraki - śātapattrakī -

Adverb -śātapattraki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria