Declension table of ?śātapathika

Deva

MasculineSingularDualPlural
Nominativeśātapathikaḥ śātapathikau śātapathikāḥ
Vocativeśātapathika śātapathikau śātapathikāḥ
Accusativeśātapathikam śātapathikau śātapathikān
Instrumentalśātapathikena śātapathikābhyām śātapathikaiḥ śātapathikebhiḥ
Dativeśātapathikāya śātapathikābhyām śātapathikebhyaḥ
Ablativeśātapathikāt śātapathikābhyām śātapathikebhyaḥ
Genitiveśātapathikasya śātapathikayoḥ śātapathikānām
Locativeśātapathike śātapathikayoḥ śātapathikeṣu

Compound śātapathika -

Adverb -śātapathikam -śātapathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria