Declension table of ?śātapatha

Deva

MasculineSingularDualPlural
Nominativeśātapathaḥ śātapathau śātapathāḥ
Vocativeśātapatha śātapathau śātapathāḥ
Accusativeśātapatham śātapathau śātapathān
Instrumentalśātapathena śātapathābhyām śātapathaiḥ śātapathebhiḥ
Dativeśātapathāya śātapathābhyām śātapathebhyaḥ
Ablativeśātapathāt śātapathābhyām śātapathebhyaḥ
Genitiveśātapathasya śātapathayoḥ śātapathānām
Locativeśātapathe śātapathayoḥ śātapatheṣu

Compound śātapatha -

Adverb -śātapatham -śātapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria