Declension table of ?śātaparṇeya

Deva

MasculineSingularDualPlural
Nominativeśātaparṇeyaḥ śātaparṇeyau śātaparṇeyāḥ
Vocativeśātaparṇeya śātaparṇeyau śātaparṇeyāḥ
Accusativeśātaparṇeyam śātaparṇeyau śātaparṇeyān
Instrumentalśātaparṇeyena śātaparṇeyābhyām śātaparṇeyaiḥ śātaparṇeyebhiḥ
Dativeśātaparṇeyāya śātaparṇeyābhyām śātaparṇeyebhyaḥ
Ablativeśātaparṇeyāt śātaparṇeyābhyām śātaparṇeyebhyaḥ
Genitiveśātaparṇeyasya śātaparṇeyayoḥ śātaparṇeyānām
Locativeśātaparṇeye śātaparṇeyayoḥ śātaparṇeyeṣu

Compound śātaparṇeya -

Adverb -śātaparṇeyam -śātaparṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria