Declension table of ?śātanī

Deva

FeminineSingularDualPlural
Nominativeśātanī śātanyau śātanyaḥ
Vocativeśātani śātanyau śātanyaḥ
Accusativeśātanīm śātanyau śātanīḥ
Instrumentalśātanyā śātanībhyām śātanībhiḥ
Dativeśātanyai śātanībhyām śātanībhyaḥ
Ablativeśātanyāḥ śātanībhyām śātanībhyaḥ
Genitiveśātanyāḥ śātanyoḥ śātanīnām
Locativeśātanyām śātanyoḥ śātanīṣu

Compound śātani - śātanī -

Adverb -śātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria