Declension table of ?śātana

Deva

NeuterSingularDualPlural
Nominativeśātanam śātane śātanāni
Vocativeśātana śātane śātanāni
Accusativeśātanam śātane śātanāni
Instrumentalśātanena śātanābhyām śātanaiḥ
Dativeśātanāya śātanābhyām śātanebhyaḥ
Ablativeśātanāt śātanābhyām śātanebhyaḥ
Genitiveśātanasya śātanayoḥ śātanānām
Locativeśātane śātanayoḥ śātaneṣu

Compound śātana -

Adverb -śātanam -śātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria