Declension table of ?śātana

Deva

MasculineSingularDualPlural
Nominativeśātanaḥ śātanau śātanāḥ
Vocativeśātana śātanau śātanāḥ
Accusativeśātanam śātanau śātanān
Instrumentalśātanena śātanābhyām śātanaiḥ śātanebhiḥ
Dativeśātanāya śātanābhyām śātanebhyaḥ
Ablativeśātanāt śātanābhyām śātanebhyaḥ
Genitiveśātanasya śātanayoḥ śātanānām
Locativeśātane śātanayoḥ śātaneṣu

Compound śātana -

Adverb -śātanam -śātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria