Declension table of ?śātamanyavī

Deva

FeminineSingularDualPlural
Nominativeśātamanyavī śātamanyavyau śātamanyavyaḥ
Vocativeśātamanyavi śātamanyavyau śātamanyavyaḥ
Accusativeśātamanyavīm śātamanyavyau śātamanyavīḥ
Instrumentalśātamanyavyā śātamanyavībhyām śātamanyavībhiḥ
Dativeśātamanyavyai śātamanyavībhyām śātamanyavībhyaḥ
Ablativeśātamanyavyāḥ śātamanyavībhyām śātamanyavībhyaḥ
Genitiveśātamanyavyāḥ śātamanyavyoḥ śātamanyavīnām
Locativeśātamanyavyām śātamanyavyoḥ śātamanyavīṣu

Compound śātamanyavi - śātamanyavī -

Adverb -śātamanyavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria