Declension table of ?śātalā

Deva

FeminineSingularDualPlural
Nominativeśātalā śātale śātalāḥ
Vocativeśātale śātale śātalāḥ
Accusativeśātalām śātale śātalāḥ
Instrumentalśātalayā śātalābhyām śātalābhiḥ
Dativeśātalāyai śātalābhyām śātalābhyaḥ
Ablativeśātalāyāḥ śātalābhyām śātalābhyaḥ
Genitiveśātalāyāḥ śātalayoḥ śātalānām
Locativeśātalāyām śātalayoḥ śātalāsu

Adverb -śātalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria