Declension table of ?śātakumbhamaya

Deva

NeuterSingularDualPlural
Nominativeśātakumbhamayam śātakumbhamaye śātakumbhamayāni
Vocativeśātakumbhamaya śātakumbhamaye śātakumbhamayāni
Accusativeśātakumbhamayam śātakumbhamaye śātakumbhamayāni
Instrumentalśātakumbhamayena śātakumbhamayābhyām śātakumbhamayaiḥ
Dativeśātakumbhamayāya śātakumbhamayābhyām śātakumbhamayebhyaḥ
Ablativeśātakumbhamayāt śātakumbhamayābhyām śātakumbhamayebhyaḥ
Genitiveśātakumbhamayasya śātakumbhamayayoḥ śātakumbhamayānām
Locativeśātakumbhamaye śātakumbhamayayoḥ śātakumbhamayeṣu

Compound śātakumbhamaya -

Adverb -śātakumbhamayam -śātakumbhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria