Declension table of ?śātakumbhamaya

Deva

MasculineSingularDualPlural
Nominativeśātakumbhamayaḥ śātakumbhamayau śātakumbhamayāḥ
Vocativeśātakumbhamaya śātakumbhamayau śātakumbhamayāḥ
Accusativeśātakumbhamayam śātakumbhamayau śātakumbhamayān
Instrumentalśātakumbhamayena śātakumbhamayābhyām śātakumbhamayaiḥ śātakumbhamayebhiḥ
Dativeśātakumbhamayāya śātakumbhamayābhyām śātakumbhamayebhyaḥ
Ablativeśātakumbhamayāt śātakumbhamayābhyām śātakumbhamayebhyaḥ
Genitiveśātakumbhamayasya śātakumbhamayayoḥ śātakumbhamayānām
Locativeśātakumbhamaye śātakumbhamayayoḥ śātakumbhamayeṣu

Compound śātakumbhamaya -

Adverb -śātakumbhamayam -śātakumbhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria