Declension table of ?śātakumbhadrava

Deva

NeuterSingularDualPlural
Nominativeśātakumbhadravam śātakumbhadrave śātakumbhadravāṇi
Vocativeśātakumbhadrava śātakumbhadrave śātakumbhadravāṇi
Accusativeśātakumbhadravam śātakumbhadrave śātakumbhadravāṇi
Instrumentalśātakumbhadraveṇa śātakumbhadravābhyām śātakumbhadravaiḥ
Dativeśātakumbhadravāya śātakumbhadravābhyām śātakumbhadravebhyaḥ
Ablativeśātakumbhadravāt śātakumbhadravābhyām śātakumbhadravebhyaḥ
Genitiveśātakumbhadravasya śātakumbhadravayoḥ śātakumbhadravāṇām
Locativeśātakumbhadrave śātakumbhadravayoḥ śātakumbhadraveṣu

Compound śātakumbhadrava -

Adverb -śātakumbhadravam -śātakumbhadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria