Declension table of ?śātakumbha

Deva

NeuterSingularDualPlural
Nominativeśātakumbham śātakumbhe śātakumbhāni
Vocativeśātakumbha śātakumbhe śātakumbhāni
Accusativeśātakumbham śātakumbhe śātakumbhāni
Instrumentalśātakumbhena śātakumbhābhyām śātakumbhaiḥ
Dativeśātakumbhāya śātakumbhābhyām śātakumbhebhyaḥ
Ablativeśātakumbhāt śātakumbhābhyām śātakumbhebhyaḥ
Genitiveśātakumbhasya śātakumbhayoḥ śātakumbhānām
Locativeśātakumbhe śātakumbhayoḥ śātakumbheṣu

Compound śātakumbha -

Adverb -śātakumbham -śātakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria