Declension table of ?śātakumbha

Deva

MasculineSingularDualPlural
Nominativeśātakumbhaḥ śātakumbhau śātakumbhāḥ
Vocativeśātakumbha śātakumbhau śātakumbhāḥ
Accusativeśātakumbham śātakumbhau śātakumbhān
Instrumentalśātakumbhena śātakumbhābhyām śātakumbhaiḥ śātakumbhebhiḥ
Dativeśātakumbhāya śātakumbhābhyām śātakumbhebhyaḥ
Ablativeśātakumbhāt śātakumbhābhyām śātakumbhebhyaḥ
Genitiveśātakumbhasya śātakumbhayoḥ śātakumbhānām
Locativeśātakumbhe śātakumbhayoḥ śātakumbheṣu

Compound śātakumbha -

Adverb -śātakumbham -śātakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria