Declension table of ?śātakratavī

Deva

FeminineSingularDualPlural
Nominativeśātakratavī śātakratavyau śātakratavyaḥ
Vocativeśātakratavi śātakratavyau śātakratavyaḥ
Accusativeśātakratavīm śātakratavyau śātakratavīḥ
Instrumentalśātakratavyā śātakratavībhyām śātakratavībhiḥ
Dativeśātakratavyai śātakratavībhyām śātakratavībhyaḥ
Ablativeśātakratavyāḥ śātakratavībhyām śātakratavībhyaḥ
Genitiveśātakratavyāḥ śātakratavyoḥ śātakratavīnām
Locativeśātakratavyām śātakratavyoḥ śātakratavīṣu

Compound śātakratavi - śātakratavī -

Adverb -śātakratavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria