Declension table of ?śātakarṇi

Deva

MasculineSingularDualPlural
Nominativeśātakarṇiḥ śātakarṇī śātakarṇayaḥ
Vocativeśātakarṇe śātakarṇī śātakarṇayaḥ
Accusativeśātakarṇim śātakarṇī śātakarṇīn
Instrumentalśātakarṇinā śātakarṇibhyām śātakarṇibhiḥ
Dativeśātakarṇaye śātakarṇibhyām śātakarṇibhyaḥ
Ablativeśātakarṇeḥ śātakarṇibhyām śātakarṇibhyaḥ
Genitiveśātakarṇeḥ śātakarṇyoḥ śātakarṇīnām
Locativeśātakarṇau śātakarṇyoḥ śātakarṇiṣu

Compound śātakarṇi -

Adverb -śātakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria