Declension table of ?śātadvāreya

Deva

MasculineSingularDualPlural
Nominativeśātadvāreyaḥ śātadvāreyau śātadvāreyāḥ
Vocativeśātadvāreya śātadvāreyau śātadvāreyāḥ
Accusativeśātadvāreyam śātadvāreyau śātadvāreyān
Instrumentalśātadvāreyeṇa śātadvāreyābhyām śātadvāreyaiḥ śātadvāreyebhiḥ
Dativeśātadvāreyāya śātadvāreyābhyām śātadvāreyebhyaḥ
Ablativeśātadvāreyāt śātadvāreyābhyām śātadvāreyebhyaḥ
Genitiveśātadvāreyasya śātadvāreyayoḥ śātadvāreyāṇām
Locativeśātadvāreye śātadvāreyayoḥ śātadvāreyeṣu

Compound śātadvāreya -

Adverb -śātadvāreyam -śātadvāreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria