Declension table of ?śātabhīru

Deva

MasculineSingularDualPlural
Nominativeśātabhīruḥ śātabhīrū śātabhīravaḥ
Vocativeśātabhīro śātabhīrū śātabhīravaḥ
Accusativeśātabhīrum śātabhīrū śātabhīrūn
Instrumentalśātabhīruṇā śātabhīrubhyām śātabhīrubhiḥ
Dativeśātabhīrave śātabhīrubhyām śātabhīrubhyaḥ
Ablativeśātabhīroḥ śātabhīrubhyām śātabhīrubhyaḥ
Genitiveśātabhīroḥ śātabhīrvoḥ śātabhīrūṇām
Locativeśātabhīrau śātabhīrvoḥ śātabhīruṣu

Compound śātabhīru -

Adverb -śātabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria