Declension table of ?śātabhiṣaja

Deva

MasculineSingularDualPlural
Nominativeśātabhiṣajaḥ śātabhiṣajau śātabhiṣajāḥ
Vocativeśātabhiṣaja śātabhiṣajau śātabhiṣajāḥ
Accusativeśātabhiṣajam śātabhiṣajau śātabhiṣajān
Instrumentalśātabhiṣajena śātabhiṣajābhyām śātabhiṣajaiḥ śātabhiṣajebhiḥ
Dativeśātabhiṣajāya śātabhiṣajābhyām śātabhiṣajebhyaḥ
Ablativeśātabhiṣajāt śātabhiṣajābhyām śātabhiṣajebhyaḥ
Genitiveśātabhiṣajasya śātabhiṣajayoḥ śātabhiṣajānām
Locativeśātabhiṣaje śātabhiṣajayoḥ śātabhiṣajeṣu

Compound śātabhiṣaja -

Adverb -śātabhiṣajam -śātabhiṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria