Declension table of ?śātabhiṣa

Deva

NeuterSingularDualPlural
Nominativeśātabhiṣam śātabhiṣe śātabhiṣāṇi
Vocativeśātabhiṣa śātabhiṣe śātabhiṣāṇi
Accusativeśātabhiṣam śātabhiṣe śātabhiṣāṇi
Instrumentalśātabhiṣeṇa śātabhiṣābhyām śātabhiṣaiḥ
Dativeśātabhiṣāya śātabhiṣābhyām śātabhiṣebhyaḥ
Ablativeśātabhiṣāt śātabhiṣābhyām śātabhiṣebhyaḥ
Genitiveśātabhiṣasya śātabhiṣayoḥ śātabhiṣāṇām
Locativeśātabhiṣe śātabhiṣayoḥ śātabhiṣeṣu

Compound śātabhiṣa -

Adverb -śātabhiṣam -śātabhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria