Declension table of ?śātabhiṣa

Deva

MasculineSingularDualPlural
Nominativeśātabhiṣaḥ śātabhiṣau śātabhiṣāḥ
Vocativeśātabhiṣa śātabhiṣau śātabhiṣāḥ
Accusativeśātabhiṣam śātabhiṣau śātabhiṣān
Instrumentalśātabhiṣeṇa śātabhiṣābhyām śātabhiṣaiḥ śātabhiṣebhiḥ
Dativeśātabhiṣāya śātabhiṣābhyām śātabhiṣebhyaḥ
Ablativeśātabhiṣāt śātabhiṣābhyām śātabhiṣebhyaḥ
Genitiveśātabhiṣasya śātabhiṣayoḥ śātabhiṣāṇām
Locativeśātabhiṣe śātabhiṣayoḥ śātabhiṣeṣu

Compound śātabhiṣa -

Adverb -śātabhiṣam -śātabhiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria