Declension table of ?śāta

Deva

MasculineSingularDualPlural
Nominativeśātaḥ śātau śātāḥ
Vocativeśāta śātau śātāḥ
Accusativeśātam śātau śātān
Instrumentalśātena śātābhyām śātaiḥ śātebhiḥ
Dativeśātāya śātābhyām śātebhyaḥ
Ablativeśātāt śātābhyām śātebhyaḥ
Genitiveśātasya śātayoḥ śātānām
Locativeśāte śātayoḥ śāteṣu

Compound śāta -

Adverb -śātam -śātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria